Wednesday, 8 March 2017

पांडुरंग अष्टकम्

ll श्रीपांडुरंगाष्टकम् ll

महायोगपीठे तटे भीमरथ्या वरं पुंडरीकाय दातुं मुनीद्रैः ।
समागत्य तिष्टंतमानंदकदं परब्रह्मलिंगं भजे पांडुरंगं ॥ १ ॥

तडिद्वाससं नीलमेघावभासं रमामंदिरं सुंदरं चित्प्रकाशम् ।
वरं त्विष्टिकायां समन्यस्तपादं परब्रह्मलिंगं भजे पांडुरंगं ॥ २ ॥

प्रमाणं भवाब्धेरिदं मामकानां नितंबः कराभ्यां धृतो येन तस्मात् ।
विधातुर्वसत्यै धृतो नाभिकोशः परब्रह्मलिंगं भजे पांडुरंगं ॥ ३ ॥

स्फुरत्कौस्तुभालंकृतं कंठदेशे श्रिया जुष्टकेयूरकं श्रीनिवासम् ।
शिवं शान्तमीड्यं वरं लोकपालं परब्रह्मलिंगं भजे पांडुरंगं ॥ ४ ॥

शरचंद्रबिबाननं चारुहासं लसत्कुंडलक्रान्तगंडस्थलांगम् ।
जपारागबिंबाधरं कंजनेत्रम् परब्रह्मलिंगं भजे पांडुरंगं ॥ ५ ॥

किरीटोज्ज्वलत्सर्वदिक् प्रान्तभागं सुरैरर्चितं दिव्यरत्नैरमर्घ्यैः ।
त्रिभंगाकृतिं बर्हमाल्यावतंसं परब्रह्मलिंगं भजे पांडुरंगं ॥ ६ ॥

विभुं वेणुनादं चरन्तं दुरन्तं स्वयं लीलया गोपवेषं दधानम् ।
गवां वृंदकानन्दनं चारुहासं परब्रह्मलिंगं भजे पांडुरंगं ॥ ७ ॥

अजं रुक्मिणीप्राणसंजीवनं तं परं धाम कैवल्यमेकं तुरीयम् ।
प्रसन्नं प्रपन्नार्तिहं देवदेवं परब्रह्मलिंगं भजे पांडुरंगं ॥ ८ ॥

स्तवं पांडुरंगस्य वै पुण्यदं ये पठन्त्येकचित्तेन भक्त्या च नित्यम् ।
भवांबोनिधिं तेऽपि तीर्त्वाऽन्तकाले हरेरालयं शाश्र्वतं प्राप्नुवन्ति ॥ ९ ॥

॥ इति श्री परम पूज्य शंकराचार्यविरचितं श्रीपांडुरंगाष्टकं संपूर्णं ॥

Thursday, 2 March 2017

दत्तात्रेया तव शरणम् / dattatreya tav sharanam

*श्री दत्तात्रेय शरणाष्टक*

दत्तात्रेया तव शरणम् ।
दत्तनाथा तव शरणम् ॥
त्रिगुणात्मका त्रिगुणातीता
त्रिभुवनपालक तव शरणम्॥१॥

शाश्वतमूर्ते तव शरणम् ।
श्यामसुंदरा तव शरणम् ॥
शेषाभरणा शेषभूषणा
शेषशायि गुरु तव शरणम् ॥२॥

षड्भुजमूर्ते तव शरणम् ।
षड्भुजयतिवर तव शरणम्॥
दंडकमंडलु गदापद्मकर
शंखचक्रघर तवं शरणम् ॥३॥

करुणानिधे तव शरणम् ।
करुणासागर तव शरणम् ॥
श्रीपादश्रीवल्लभ गुरुवर
नृसिंहसरस्वति तव शरणम्॥४॥

श्रीगुरुनाथा तव शरणम् ।
सद्गुरुनाथा तव शरणम् ॥
कृष्णासंगमतरुवरवासी
भक्तावत्सला तव शरणम् ॥५॥

कृपामूर्तें तव शरणम् ।
कृपासागरा तव शरणम् ॥
कृपाकटाक्षा कृपावलोकना
कृपानिधे प्रभु तव शरणम्॥६॥

कालांतका तव शरणम् ।
कालनाशका तव शरणम् ॥
पूर्णानंदा पूर्णपरेशा
पुराणपुरुषा तव शरणम् ॥७॥

जगदीशा तव शरणम् ।
जगन्नाथा तव शरणम् ॥
जगत्पालका जगदाधीशा
जगदुद्धारा तव शरणम् ॥८॥

अखिलांतरा तव शरणम् ।
अखिलैश्वर्या तव शरणम्॥
भक्तप्रिया वज्रपंजरा
प्रसन्नवक्त्रा तव शरणम् ॥९॥

दिगंबरा तव शरणम् ।
दीनदयाघन तव शरणम् ॥
दीनानाथा दीनदयाळा
दीनोद्धारा तव शरणम् ॥१०॥

तपोमूर्ते तव शरणम् ।
तेजोराशी तव शरणम् ॥
ब्रह्मानंदा ब्रह्मसनातन
ब्रह्ममोहना तव शरणम् ॥११॥

विश्वात्मका तव शरणम् ।
विश्वरक्षका तव शरणम्॥
विश्वंभरा विश्वजीवना
विश्वपरात्पर तव शरणम् ॥१२॥

विघ्नांतका तव शरणम् ।
विघ्ननाशका तव शरणम् ॥
प्रणवातीत प्रेमवर्धना
प्रकाशमूर्ते तव शरणम् ॥१३॥

निजानंदा तव शरणम् ।
निजपददायका तव शरणम् ॥
नित्यनिरंजन निराकारा
निराधारा तव शरणम् ॥१४॥

चिद्घनमूर्ते तव शरणम् ।
चिदाकारा तव शरणम् ॥
चिदात्मरूपा चिदानंदा
चित्सुखकंदा तव शरणम् ॥१५॥

अनादिमूर्ते तव शरणम् ।
अखिलावतारा तव शरणम् ॥
अनंतकोटिब्रह्मांडनायका
अघटितघटना तव शरणम् ॥१६॥

भक्तोद्धारा तव शरणम् ।
भक्तरक्षका तव शरणम् ॥
भक्तानुग्रहभक्तिप्रिया
पतितोद्धारा तव शरणम् ॥१७॥

Thursday, 16 February 2017

आरती नर्मदा मातेची / Aarati Ma Narmadaji ki

जय जय नर्मद ईश्वरी मेकल संजाते |
निराजयामि नाशित तापत्रय जाते ||धृ||

वारित संसृति भीते सुरवर मुनि गीते |
सुखदे पावन कीर्ते शंकर तनुजाते ||
देवापगाधि तीर्थे दत्ताग्र्य कुमर्थे |
वाचामगम्य कीर्ते जलमय सन्मुर्ते ||
जय जय नर्मद ईश्वरी मेकल संजाते |
निराजयामि नाशित तापत्रय जाते||१||

नन्दनवन समतीरे स्वादु सुधानीरे |
दर्शित भवपर तीरे दमितान्तकसारे ||
सकलक्षेमाधारे,वृत्तपारावारे |
रक्षास्मान् तिघोरे मग्नान् संसारे ||
जय जय नर्मद ईश्वरी मेकल संजाते |
निराजयामि नाशित तापत्रय जाते||२||

स्वयशः पावित जीवे , मामुध्दर रेवे |
तीरन्ते खलु सेवे त्वयि निश्चितभावे ||
कृतदुष्कृत दवदावे , त्वतपदराजीवे |
तारक ईहमे तीजवे , भक्त्या ते सेवे||
जय जय नर्मद ईश्वरी मेकल संजाते |
निराजयामि नाशित तापत्रय जाते||३
||

आरती नर्मदा मातेची

जय जय नर्मद ईश्वरी मेकल संजाते |
निराजयामि नाशित तापत्रय जाते ||धृ||
वारित संसृति भीते सुरवर मुनि गीते |
सुखदे पावन कीर्ते शंकर तनुजाते ||
देवापगाधि तीर्थे दत्ताग्र्य पुमर्थे |
वाचामगम्य कीर्ते जलमय सन्मुर्ते ||
जय जय नर्मद ईश्वरी मेकल संजाते |
निराजयामि नाशित तापत्रय जाते||१||
नन्दनवन समतीरे स्वादु सुधानीरे |
दर्शित भवपर तीरे दमितान्तकसारे ||
सकलक्षेमाधारे,वृत्तपारावारे |
रक्षास्मान् तिघोरे मग्नान् संसारे ||
जय जय नर्मद ईश्वरी मेकल संजाते |
निराजयामि नाशित तापत्रय जाते||२||
स्वयशः पावित जीवे , मामुध्दर रेवे |
तीरन्ते खलु सेवे त्वयि निश्चितभावे ||
कृतदुष्कृत दवदावे , त्वतपदराजीवे |
तारक ईहमे तीजवे , भक्त्या ते सेवे||
जय जय नर्मद ईश्वरी मेकल संजाते |
निराजयामि नाशित तापत्रय जाते||३
||